श्री शिवरक्षा-स्तोत्र

Hindu_God11
अस्य श्रीशिवरक्षा-स्तोत्र – मन्त्रस्य याज्ञवल्क्य ऋषिः, श्रीसदाशिवो देवता |

अनुष्टुप् छन्दः,

श्रीसदाशिव-प्रीत्यर्थे शिवरक्षा-स्तोत्र-जपे विनियोगः ॥

चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ (१)

गौरी-विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ (२)

गङ्गाधरः शिरः पातु भालमर्द्धेन्दु-शेखरः । नयने मदन-ध्वंसी कर्णौ सर्प-विभूषणः ॥ (३)

घ्राणं पातु पुराराति-र्मुखं पातु जगत्पतिः । जिह्‍वां वागीश्‍वरः पातु कन्धरां शिति-कन्धरः ॥ (४)

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्‍व-धुरन्धरः । भुजौ भूभार-संहर्त्ता करौ पातु पिनाकधृक् ॥ (५)

हृदयं शङ्करः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः ॥ (६)

सक्थिनी पातु दीनार्त्त-शरणागत-वत्सलः । ऊरू महेश्‍वरः पातु जानुनी जगदीश्‍वरः ॥ (७)

जङ्घे पातु जगत्कर्त्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥ (८)

एतां शिव-बलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान् कामान् शिव-सायुज्यमाप्नुयात् ॥ (९)

ग्रह-भूत-पिशाचाद्यास्त्रैलोक्ये विचरन्ति ये । दूरादाशु पलायन्ते शिव-नामाभिरक्षणात् ॥ (१०)

अभयङ्कर-नामेदं कवचं पार्वतीपतेः । भक्त्या बिभर्त्ति यः कण्ठे तस्य वश्यं जगत् त्रयम् ॥ (११)

इमां नारायणः स्‍वप्ने शिवरक्षां यथादिशत् । प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत् ॥ (१२)