Keelak Stotra

कीलक स्त्रोत अथ कीलकम् ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः अनुष्टुप छन्दः महासरस्वती देवता श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन विनियोगः । ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेयःप्राप्तिनिमित्ताय नमः सोमार्द्धधारिणे ॥१॥ सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम् । सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ॥२॥ सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि … Read More

Bagulamukhi Digbandhan Raksha Stotram

बगुला मुखी दिग्बन्धन रक्षा स्त्रोतम ब्रह्मास्त्र प्रवक्ष्यामि बगलां नारदसेविताम् ।देवगन्धर्वयक्षादि सेवितपादपंकजाम् ।। त्रैलोक्य-स्तम्भिनी विद्या सर्व-शत्रु-वशंकरी आकर्षणकरी उच्चाटनकरी विद्वेषणकरी जारणकरी मारणकरी जृम्भणकरी स्तम्भनकरी ब्रह्मास्त्रेण सर्व-वश्यं कुरु कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा । ॐ ह्लां द्राविणि-द्राविणि भ्रामिणि एहि एहि सर्वभूतान् … Read More

Batuk Bhairav Stotra

बटुक भैरव स्त्रोत पूर्व-पीठिका मेरु-पृष्ठ पर सुखासीन, वरदा देवाधिदेव शंकर से – पूछा देवी पार्वती ने, अखिल विश्व-गुरु परमेश्वर से । जन-जन के कल्याण हेतु, वह सर्व-सिद्धिदा मन्त्र बताएँ – जिससे सभी आपदाओं से साधक की रक्षा हो, वह सुख … Read More

Guru dev stotra

Gurudev

गुरु स्तोत्रम गुरुर्ब्रह्मा गुरुर्विष्णु र्गुरुर्देवो महेश्वरः । गुरुव्य साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥१॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥२॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशालाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३॥ स्थावरं जङ्गमं व्याप्तं येन … Read More

Aditya Hurday (Surya dev) stotram

आदित्य हदय स्तोत्रम आवाहन ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यंच । हिरण्येन सविता रथेना देवो याति भुवनानि पश्यन् ॥ ॐ जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम । तपोऽरि सर्वपापघ्मं सूर्यमावाह्याम्यहम ॥ ॐ विश्वानिदेव सवितदुरितानी परासुव यदभद्र तन्न आसुव ॥ सूर्यमंत्र ॐ जपाकुसुमसंकाशं … Read More

Sankat Nashak Stotra

shri Ganeshji

संकट नाशक स्तोत्रम प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिध्दये ॥१ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम ॥२॥ लम्बोदरं पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाषष्टम ॥३॥ नवमं भालचंद्रं च दशमं तु विनायकम् … Read More

Pitra dev stotra

Pitrudev

पितृ स्तोत्र अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् । नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम्।। इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा । सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान् ।। मन्वादीनां च नेतार: सूर्याचन्दमसोस्तथा । तान् नमस्यामहं सर्वान् पितृनप्युदधावपि ।। नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा। द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलि:।। … Read More

Kamakshi Stotram

कामाक्षी स्तोत्रम कल्पानोकह_पुष्प_जाल_विलसन्नीलालकां मातृकां कान्तां कञ्ज_दलेक्षणां कलि_मल_प्रध्वंसिनीं कालिकाम् । काञ्ची_नूपुर_हार_दाम_सुभगां काञ्ची_पुरी_नायिकां कामाक्षीं करि_कुम्भ_सन्निभ_कुचां वन्दे महेश_प्रियाम् ॥१॥ काशाभांशुक_भासुरां प्रविलसत्_कोशातकी_सन्निभां चन्द्रार्कानल_लोचनां सुरुचिरालङ्कार_भूषोज्ज्वलाम् । ब्रह्म_श्रीपति_वासवादि_मुनिभिः संसेविताङ्घ्रि_द्वयां कामाक्षीं गज_राज_मन्द_गमनां वन्दे महेश_प्रियाम् ॥२॥ ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थ_रूपां परां वाचाम् आदिम_कारणं हृदि सदा ध्यायन्ति … Read More

Shri Bhagawati Stotram

Bhawani mata

श्री भगवती स्तोत्रम् जय भगवति देवि नमो वरदे जय पापविनाशिनि बहुफलदे । जय शुम्भनिशुम्भकपालधरे प्रणमामि तु देवि नरार्तिहरे ॥१॥ जय चन्द्रदिवाकरनेत्रधरे जय पावकभूषितवक्त्रवरे । जय भैरवदेहनिलीनपरे जय अन्धकदैत्यविशोषकरे ॥२॥ जय महिषविमर्दिनि शुलकरे जय लोकसमस्तकपापहरे । जय देवि पितामहविष्णुनते जय भास्करशक्रशिरोऽवनते … Read More

Shiv Shadkshar Stotra

शिव षडक्षर स्तोत्रम् ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥ नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः । नरा नमंति देवेशं नकाराय नमो नमः ॥२॥ महादेवं महात्मानं महाध्यानं परायणम् । महापापहरं देवं मकाराय नमो नमः ॥३॥ … Read More