Kamakshi Stotram

कामाक्षी स्तोत्रम कल्पानोकह_पुष्प_जाल_विलसन्नीलालकां मातृकां कान्तां कञ्ज_दलेक्षणां कलि_मल_प्रध्वंसिनीं कालिकाम् । काञ्ची_नूपुर_हार_दाम_सुभगां काञ्ची_पुरी_नायिकां कामाक्षीं करि_कुम्भ_सन्निभ_कुचां वन्दे महेश_प्रियाम् ॥१॥ काशाभांशुक_भासुरां प्रविलसत्_कोशातकी_सन्निभां चन्द्रार्कानल_लोचनां सुरुचिरालङ्कार_भूषोज्ज्वलाम् । ब्रह्म_श्रीपति_वासवादि_मुनिभिः संसेविताङ्घ्रि_द्वयां कामाक्षीं गज_राज_मन्द_गमनां वन्दे महेश_प्रियाम् ॥२॥ ऐं क्लीं सौरिति यां वदन्ति मुनयस्तत्त्वार्थ_रूपां परां वाचाम् आदिम_कारणं हृदि सदा ध्यायन्ति … Read More