आदित्य हदय स्तोत्रम

surya dev
आवाहन
ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यंच ।
हिरण्येन सविता रथेना देवो याति भुवनानि पश्यन् ॥
ॐ जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम ।
तपोऽरि सर्वपापघ्मं सूर्यमावाह्याम्यहम ॥
ॐ विश्वानिदेव सवितदुरितानी परासुव यदभद्र तन्न आसुव ॥

सूर्यमंत्र
ॐ जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम । तमोऽहि सर्वपापघ्नं सूर्यमावाह्याम्यहम ॥
ॐ विश्वानिदेव सवितदुरितानि परासुव यदभद्रं तन्न आसुव ॥

स्थापना
ॐ भूर्भुवः स्वः कलिङ्ग देशोभ्दव काश्यप गोत्र रक्तवर्ण भो सूर्य ।
इहागच्छ इह तिष्ठ सूर्याय नमः ।
श्रीसूर्यमावाह्यामि स्थापयामि ।

ध्यानम्
पद्मासनः पद्माकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गोवाहनः।दिवाकरो लोकगुरु किरीटीमयि प्रसादं देवाः॥
ॐ ग्रहणामादिरादित्यो लोकरक्षण कारकः।विषम स्थान सम्भूतां पीडां हरतु ते रविः॥

सूर्य बीज मंत
ॐ ह्रां ह्रीं ह्रौं सूर्याय नमः ।

तांत्रिक मंत्र
ॐ सूं सूर्याय नमः । किंवा ॐ ह्री घृणिः सूर्याय नमः ।

सूर्य गायत्री
ॐ भास्कराय विद्येहे महातेजाय धीमहि तन्नो सूर्यः प्रचोदयात् ।

सूर्यपूजन करने का मंत्र
ॐ अस्य आदित्यह्रदय स्तोत्रस्यागस्त्यऋषिरनुष्टुप्छन्दः आदित्यह्रदयभूतो भगवान्
ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः ।

श्रीआदित्यह्रदय स्तोत्र
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥१॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद्राममगस्तो भगवांस्तदा ॥२॥
राम राम महाबाहो श्रुणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥३॥
आदित्यह्रदयं पुण्यं सर्वशत्रु विनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥४॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमा युर्वर्धन मुत्तमम् ॥५॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्त भास्करं भुवनेश्वरम् ॥६॥
सर्वदेवात्मको ह्रेष तेजस्वी रश्मिभावनः ।
एष देवासुरगणॉंल्लोकान् पाति गभस्तिभिः ॥७॥
एष ब्रहमाच विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥८॥
पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥९॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥१०॥
हरिदश्व सहस्त्रार्चिः सप्तसप्तिर्मरीचिमान् ।
निमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान ॥११॥
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङगः शिशिरनाशनः ॥१२॥
व्योमनाथस्तमोभेदी ऋग्यजुःसाम पारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥१३॥
आतपी मण्डली मृत्युः पिङगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोभ्दवः ॥१४॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥१५॥
नमः पूर्वाय गिरचे पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥१६॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्त्रांशो आदित्याय नमो नमः ॥१७॥
नम उग्राय वीराय सारङगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥१८॥
ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥१९॥
तमोघ्याय हिमघ्यान शत्रुघ्नायमितात्मने ।
कृतघ्नाय देवाय ज्योतिषां पतये नमः ॥२०॥
तप्त चामीकराभाय हरये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥
नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥२२॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ॥२३॥
देवाश्य क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥२४॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन पुरुषः कश्चिन्नावसीदति राघव ॥२५॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत्त्रिगुणितं जप्त्वा युध्देषु विजयिष्यसि ॥२६॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥२७॥
एतुच्छ्रत्वा महातेजा नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥२८॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥२९॥
रावणं प्रेक्ष्यं हृष्टात्मा जयार्थ समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥३०॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति संक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१॥